Vyoma Samskrta Pathasala
Sign In
Sign In
Forgot Password?
Reset Password
Register
vyomalabs
  • Home
  • Courses
    • By Subject
      • Language Practice
      • Vyākaraṇaśāstra
      • Veda
      • Vedānta
      • Yogaśāstra
      • Nyāyaśāstra
      • Vaiśeśikadarśana
      • Kāvya
      • Sāhityaśāstra
      • Stotra
      • Namasankeerthanam
      • Itihāsa-Purāṇa
      • Gaṇitaśāstra
      • Hinduism
    • By Level
      • Basic
      • Intermediate
      • Śāstra – Basic
      • Śāstra – Advanced
    • By Type
      • Ongoing Webinars and Relaunches
      • Completed Webinars
      • Video lectures
      • Audio lectures
      • Certificate courses
      • Chanting Courses
      • Discourses
    • By Language
      • Sanskrit
      • Sanskrit-English
      • Kannada
      • Tamil
      • English
    • By Exam
      • Chittoor Board
      • Bharatiya Vidya Bhavan
      • Samskrita Bharathi
      • Rashtriya Sanskrit Sansthan
      • RSVP Tirupati
      • Sanskrit Olympiads
    • By Teacher
    • All courses
  • Donate
  • Our Products

Unique Courses : 212,  Committed Learners : 34981,  Inspirational Teachers: 48

Positively engaging and transforming humanity, through Sanskrit e-learning, since 2010

Free
Uttararamacharitam
Videos in Tamil
Kāvya
Exam – Chittoor Vidyabhushana, MSP Shastri, Acharya Bridge
Ms. Visalakshi Sankaran
150

Description

उत्तररामचरितम् (तमिऴ्-भाषायाम्)

Uttararāmacarita (with an explanation in Tamil)

Uttararāmacaritam is one of the most prominent plays of Sanskrit literature. The play is authored by Bhavabhūti and it contains seven acts in it. The play falls under nāṭaka category.

As the title suggests, the play is based on the life of Rāma after his coronation as the king of Ayodhyā. The plot of the play is an extract from the Uttarakāṇḍa of Vālmīki Rāmāyaṇa. The play stands unique as it carries beautiful modifications and dramatic improvisations in the plot, for the sake of Rasa. The play predominantly portrays the Karuṇa rasa. The Rasa here is elevated by revealing the inherant emotions of the charactors of Rāma and Sītā in varous events throughout the play. The seperation and re-union of Rāma and Sītā are the key events of the play which are dealt in a beautiful manner to culminate the Rasa.

The Play is prescribed for the students persuing various courses such as, Shastri 3rd year MSP, Acharya Bridge MSP and Chittoor Vidyabhushana (sixth level).

In these lectures, Smt. Visalakshi Sankaran explains the text in Tamil. These lectures with clear explanations help the students in understanding the concepts and assist them with the better ways of presenting the answers in their examinations. Also, other Sanskrit enthusiasts can enjoy listening and understanding the play in Tamil, as this course would be an obvious delight to those who know Tamil.

Take This Course

Teacher of this Course

Ms. Visalakshi Sankaran

Click here to know more

Lessons - Click on lesson title to enter lesson

Act 1 – अङ्कः १

पाठः ०१ – पीठिका, मङ्गलश्लोकः, सूत्रधारनटसंवादः

पाठः ०२ – प्रस्तावना, रामेण सीतासान्त्वनम्, अष्टावक्रागमः, गुरुजनानाम् आशीर्वचनानि

पाठः ०३ – चित्रदर्शनम्, जृम्भकास्त्राणि, विवाहोत्सवः, अयोध्यावासः

पाठः ०४ – गङ्गातीरम्, चित्रकूटमार्गः, दक्षिणारण्यप्रवेशः, चित्रकूटवासः

पाठः ०५ – सीतापहरणम्, रामशोकः, हनूमद्दर्शनम्

पाठः ०६ – सीतादोहदविज्ञापनम्, रामबाहूपधाने सीताशयनम्, जनापवादः

पाठः ०७ – जनापवादः, रामस्य सीतापादस्पर्शः, सीताप्रेषणम्

Act 2 – अङ्कः २

पाठः ०१ – वनदेवतातिथ्यम्, आत्रेयी-अध्ययनप्रत्यूहः

पाठः ०२ – वनदेवतातापस्योः संवादः, शुद्धविष्कम्भकः, शम्बूकशापमोचनम्

पाठः ०३ – दण्डकावर्णनम्, सीतास्नेहस्मरणम्

पाठः ०४ – प्रस्रवणगिरिः, गोदावरी नदी, रमस्य शोकः

पाठः ०५ – पञ्चवटीदिवसाः, शम्बुकेन पञ्चवटीवर्णनम्

Act 3 – अङ्कः ३

पाठः ०१ – शुद्धविष्कम्भकारम्भः, तमसामुरलयोः संवादः, लोपामुद्रासन्देशः

पाठः ०२ – महतामुपकारः, भागीरथ्यादेशः, सीताविरहवर्णनम्, विष्कम्भसमाप्तिः, नेपथ्ये रामस्य ध्वनिः मूर्च्छा च

पाठः ०३ – सीतास्पर्शः, रामस्य आनन्दः, रामेण सीतान्वेषणम्, सीतावर्धितगजस्य आपत्, वासन्तीप्रवेशः, गजस्य विजयश्च प्रियासङ्गमः

पाठः ०४ – सीतवर्धितगजस्य प्रियया सह क्रीडा, अपत्यस्नेहः, सीताप्रियः गिरिमयूरः

पाठः ०५ – रामावस्था, वनैः अर्घ्यप्रदानम्, वासन्त्या रामोपालम्भः

पाठः ०६ – रामेण सीतापरिस्थित्यूहा, अश्रुपातस्य आवश्यकता, रामेण प्रजासु क्रोधः, शोकशङ्कुः रामहृदि

पाठः ०७ – रामावेगः, सीताप्रणयस्मरणम्, राममूर्छा, पुनः सीतास्पर्शः

पाठः ०८ – सीतायाः भावः, जटायुषः स्मरणम्, सीताप्रतिकृतिः

पाठः ०९ – एक रसः करुण एव, अङ्कसमाप्तिः

Act 4 – अङ्कः ४

पाठः ०१ – मिश्रविष्कम्भकः – आश्रमवट्वोः सम्भाषणम्

पाठः ०२ – जनकशोकः, जनकदृष्टा कौसल्या

पाठः ०३ – जनकमिलने कैसल्याशङ्का, अरुन्धतीप्रेरणा, जनकेन कृतः अरुन्धतीप्रणामः

पाठः ०४ – अग्निशुद्धिश्रवणेन कुपितः जनकः, दशरथकौसल्यासख्यस्मरणम्

पाठः ०५ – दशरथप्रियदुहिता सीता, वटुमध्ये लवदर्शनम्

पाठः ०६ – लवस्य प्रवेशः, कौसल्या जनकयोः लवदर्शनम्, चन्द्रकेतोः आगमनघोषणा, रामायणकथाप्रसङ्गः

पाठः ०७ – जनकशोकः, वटूनाम् अश्वदर्शनो कौतूहलम्, वीरघोषणा, लवस्य वीरवचनम्

Act 5 – अङ्कः ५

पाठः ०१ – चन्द्रकेतुना लववर्णना

पाठः ०२ – लवपराक्रमवर्णना, सेनाकोलाहलः, लवस्य द्वैधीभावः

पाठः ०३ – लवेन जृम्भकास्त्रप्रयोगः, कुमारयोः स्नेहप्रक्रमः

पाठः ०४ – कुमारयोः स्नेहप्रक्रमः, चन्द्रकेतोः रथादवतरणम्

पाठः ०५ – युद्धन्यायः, चन्द्रकेतुदर्शनेन लक्ष्मणस्मरणम्, सुमन्त्रस्य आशीर्वचनम्

पाठः ०६ – रामकीर्तिः, राक्षसीवाक् मङ्गलवाक् च, लवेन कृता रामनिन्दा, युद्धप्रस्थानम्

Act 6 – अङ्कः ६

पाठः ०१ – विद्याधरविद्याधरीसंवादः, लवचन्द्रकेतोः युद्धम्

पाठः ०२ – रामागमनसूचना, मिश्रविष्कम्भसमाप्तिः

पाठः ०३ – रामागमनम्, कुमारयोः प्रणामः, लवालिङ्गनम्

पाठः ०४ – लवसाहसकथनम्, अस्त्रसंहारः, कुशप्रवेशः

पाठः ०५ – कुशस्य विलासः/वीरगतिः, कुशालिङ्गनम्

पाठः ०६ – कुमारयोः चक्रवर्तिचिह्नानि, रघुकुलदेहसाम्यम्, सीतामुखसाम्यम्

पाठः ०७ – रामायणविषये रामप्रश्नः, बालचरितश्लोकौ, विरहोद्बोधः

पाठः ०८ – रामस्य करुणोद्बोधः, कुलवृद्धानाम् आगमनसूचना

Act 7 – अङ्कः ७

पाठः ०१ – गङ्गातीरे सामाजिकानां रामप्रभृतीनाञ्च आगमनम्, अन्तर्नाटिका/गर्भाङ्कः, प्रस्तावना, सीतापुत्रप्रसूतिः, पृथिवीकृतः रामोपालम्भः

पाठः ०२ – पृथिवीसीतासान्त्वनम्, दारकयोः जृम्भकास्त्रप्रकाशः वाल्मीक्यर्पणनिश्चयः, राममूर्छा, सीतास्पर्शः, पृथिवीभागीरथ्योः कृतवचनत्वम्, पुत्रसमागमः, भरतवाक्यम्

Take a course to view this content

Related Courses

Free
Malavikagnimitram
Free Webinar Course
Kavya
Dr. Shobha Vasuki
404
Free
Introduction to Famous Sanskrit Poets – Part 1
Completed Webinar Course
Kavya
Sanskrit
Exam – Chittoor Samartha
Dr. Usha Rani Sanka
498
Free
Kalividambanam
Kavya
Pre-recorded Videos
Tamil
P.R. Gayathri
43
Free
Vairagyasatakam
Videos in Tamil
Kāvya
P.R. Gayathri
60
34981 registered users.                                        Powered by Vyoma Linguistic Labs Foundation
  • About Us
  • Our Products
  • Testimonials
  • Support
  • 80G and 12A
  • Privacy Policy
  • Terms and Conditions
  • Shipping,Refund and Cancellation