Vyoma Samskrta Pathasala
Sign In
Sign In
Forgot Password?
Reset Password
Register
vyomalabs
  • Home
  • Courses
    • By Subject
      • Language Practice
      • Vyākaraṇaśāstra
      • Veda
      • Vedānta
      • Yogaśāstra
      • Nyāyaśāstra
      • Vaiśeśikadarśana
      • Kāvya
      • Sāhityaśāstra
      • Stotra
      • Namasankeerthanam
      • Itihāsa-Purāṇa
      • Gaṇitaśāstra
      • Hinduism
    • By Level
      • Basic
      • Intermediate
      • Śāstra – Basic
      • Śāstra – Advanced
    • By Type
      • Ongoing Webinars and Relaunches
      • Completed Webinars
      • Video lectures
      • Audio lectures
      • Certificate courses
      • Chanting Courses
      • Discourses
    • By Language
      • Sanskrit
      • Sanskrit-English
      • Kannada
      • Tamil
      • English
    • By Exam
      • Chittoor Board
      • Bharatiya Vidya Bhavan
      • Samskrita Bharathi
      • Rashtriya Sanskrit Sansthan
      • RSVP Tirupati
      • Sanskrit Olympiads
    • By Teacher
    • All courses
  • Donate
  • Our Products

Unique Courses : 213,  Committed Learners : 35169,  Inspirational Teachers: 48

Positively engaging and transforming humanity, through Sanskrit e-learning, since 2010

Free
Kadambari Sangraha (Part 1)
Lectures in Tamil
Kāvya
Exam – Chittoor Kovida, KSU MA
Ms. Visalakshi Sankaran
168

Description

कादम्बरीसङ्ग्रहः (पूर्वभागः)

Kādambarī Sangraha (Part 1)

Kadambarisangraha – is a condensed version of the great prose work Kadambari by Banabhatta. Condensed by Mahamahopadhyaya Sri R V Krishnamachariar, it retains some of the best picturesque descriptions of the great poet, while also pruning out enough to ensure that the story moves at a faster pace.

In these lectures, Smt. Visalakshi Sankaran deals with the text with consummate skill, efficiently explaining the imposing words of Bāṇabhaṭṭa in lucid Tamil. Clarity and uncomplicated explanations are her hallmarks, and she inspires all with her infectious enthusiasm for Samskrita and its glorious literature.

We thank Smt. Visalakshi Sankaran for allowing us to share these lectures through our portal.

Take This Course

Teacher of this Course

Ms. Visalakshi Sankaran

Click here to know more

Lessons - Click on lesson title to enter lesson

Kathamukham – कथामुखम्

पाठः ०१ — शूद्रकवर्णनम्

पाठः ०२ — शूद्रकवर्णनम् , कन्यकागमनम्

पाठः ०३ — चाण्डालकन्यका वर्णनम् , शुकस्य जयशब्दः , राज्ञः विस्मयः , शुकभाषणशक्तिविषये अमात्यस्योक्तिः

पाठः ०४ — नृपगमनसमये संरम्भः , राज्ञः स्नानादिदिनचर्या , आस्थानमण्डपगमनम्

पाठः ०५ — शुकं प्रति राज्ञः प्रश्नाः , शुकस्य कथारम्भः , विन्ध्याटवीवर्णनम्

पाठः ०६ — पम्पासरसः वर्णनम् , शाल्मलीवृक्षवर्णनम् , शाल्मलीवृक्षे शकुनिकुलम्

पाठः ०७ — वैशम्पायनस्य जन्म , मृगयाकोलाहलध्वनिः

पाठः ०८ — शबरसैन्यस्य कोलहलध्वनिः , शबरसेनापतिवर्णनम्

पाठः ०९ — शबरसैन्यमुद्दिश्य शुकस्य चिन्ता , जरच्छबरेण कृत शकुनिकुलनाशः , वैशम्पायनस्य प्राणरक्षणम्

पाठः १० — शुकस्य पितृमरणशोकः , जाबलिपुत्रहारीतस्य आगमनम्

पाठः ११ — सदयहारीतेन शुकरक्षणम् , जाबाल्याश्रमवर्णनम् , महर्षिजाबालिदर्शनम्

पाठः १२ — जाबालिमहर्षिविषये वैशम्पायनस्य विचाराः

पाठः १३ — वैशम्पायनमुद्दिश्य तापसानां कुतूहलम् , वैशम्पायनकथारम्भः

पाठः १४ — शुकप्रशंसावर्णना

पाठः १५ — शूद्रकसभाभङ्गवर्णना

पाठः १६ — शूद्रकस्नानवर्णना

पाठः १७ — शूद्रकस्नानवर्णना, शूद्रकनित्यकृत्यवर्णनम्

पाठः १८ — सभामण्डपगमनवर्णनम् , कञ्चुकिनिवेदनम्

पाठः १९ — विन्ध्याटवीवर्णना

पाठः २० — विन्ध्याटवीवर्णना

पाठः २१ — विन्ध्याटवीवर्णना, अगस्त्याश्रमवर्णना

पाठः २२ — अगस्त्याश्रमवर्णना

Tarapidah – तारापीडः

पाठः ०१ – उज्जयिनीवर्णनम्

पाठः ०२ — राज्ञः तारपीडस्य वर्णनम् , अमात्यशुकनासस्य वर्णनम् , नृपस्य अपुत्रता

पाठः ०३ — विलासवतीवर्णनम्, नृपस्य पत्नीशोककारणजिज्ञासा, विलासवतीशोकका

पाठः ०४ — विलासवतीसान्त्वनम्

पाठः ०५ — पुत्रप्राप्त्यै कृतं पूजादिकम् , राज्ञः स्वप्नः , शुकनासस्य हर्षः स्वप्नश्च

पाठः ०६ — विलासवतीगर्भः , नरपतिहर्षः

पाठः ०७ — राज्ञः गर्भवार्तावगमनम् , चन्द्रापीडजन्म , सूतिकागृहवर्णनम्

Chandrapidah – चन्द्रापीडः

पाठः ०१ — पुत्रजन्मोत्सवः , चन्द्रापीडस्य शिक्षा

पाठः ०२ — चन्द्रापीडस्य यौवनारम्भः , राजाज्ञानिवेदनम्

पाठः ०३ — इन्द्रायुधवर्णनम्

पाठः ०४ — चन्द्रापीडस्य विद्यालयात् निर्गमनम् , राजकुलवर्णना

पाठः ०५ — चन्द्रापीडस्य मातापितृदर्शनवर्णना

पाठः ०६ — शुकनासमनोरमादर्शनम् , प्रदोषवर्णना

पाठः ०७ — चन्द्रापीडस्य आखेटवर्णना , चन्द्रापीडस्य विश्रामः

पाठः ०८ — पत्रलेखावर्णना

Shukanasopadeshah – शुकनासोपदेशः

पाठः ०१ — शुकनासोपदेशः – यौवनप्रभावः, राजप्रकृतिः

पाठः ०२ — शुकनासोपदेशः – लक्ष्मीस्वभावः

पाठः ०३ — शुकनासोपदेशः – राज्ञां वैक्लव्यम्

पाठः ०४ — शुकनासोपदेशः – अन्यनृपाणां दुर्व्यवहारः

पाठः ०५ — उपदेशसमाप्तिः , यौवराज्याभिषकम्

पाठः ०६ — जयशब्दः , सेनानिनादः

पाठः ०७ — वैशम्पायनस्य विस्मयः

पाठः ०८ — पृथ्वीसञ्चारः , दिग्विजयः , किन्नरमिथुनदर्शनम्

पाठः ०९ — किन्नरमिथुनाप्राप्तौ चन्द्रापीडस्य निर्वेदः

Mahashweta – महाश्वेता

पाठः ०१ — जलान्वेषणम्

पाठः ०२ — अच्छोदसरः

पाठः ०३ — अच्छोदसरोविषये चन्द्रापीडविचारः , गीतध्वनिः

पाठः ०४ — सिद्धायतनम् , महाश्वेतावर्णना

पाठः ०५ — चन्द्रापीडस्य मनोभावः , महाश्वेतायाः आतिथ्याङ्गीकारः

पाठः ०६ — महाश्वेतां प्रति चन्द्रापीडस्य विचाराः प्रश्नाश्च

पाठः ०७ — चन्द्रापीडवितर्कः , महाश्वेताजन्मकथा

पाठः ०८ — महाश्वेताजन्म , स्नानभ्रमणम् , पुण्डरीकवर्णना

पाठः ०९ — पुण्डरीकदर्शने महाश्वेतायाः दशा

पाठः १० — महाश्वेताविचाराः , पुण्डरीकदशा , पुण्डरीकजन्मकथा

Pundarikah – पुण्डरीकः

पाठः ०१ — कुसुममञ्जरीप्राप्तिकथा , पुण्डरीकाय उपदेशः

पाठः ०२ — महाश्वेतायाः मन्मथदशा , तरलिकापुण्डरीकयोः संवादः

पाठः ०३ — पुण्डरीकस्य पत्रिका , कपिञ्जलागमनम्

पाठः ०४ — पुण्डरीकदशामुद्दिश्य कपिञ्जलस्य विचाराः

पाठः ०५ — पुणडरीकमदनावस्था

पाठः ०६ — पुण्डरीकं प्रति कपिञ्जलस्य प्रश्नाः , पुण्डरीकस्य उत्तरम्

पाठः ०७ — पुण्डरीकसन्तापं प्रति कपिञ्जलस्य चिन्ता

पाठः ०८ — पुण्डरीकसन्तापोशमचिन्ता , महाश्वेतायाः चिन्ता

पाठः ०९ — महाश्वेतायाः स्वविधेयालोचनानि

पाठः १० — महाश्वेतायाः अभिसरणम् , कपिञ्जलद्वारा मित्रमरणवर्णना

Mahashwetasantvanam – महाश्वेतासान्त्वनम्

पाठः ०१ — महाश्वेताविलापः

पाठः ०२ — महाश्वेताविलापः , चन्द्रापीडः ताम् अग्रेकथनात् निवारयति

पाठः ०३ — महाश्वेताकथायाः उपसंहारः

पाठः ०४ — महाश्वेतायाः व्रतग्रहणम्

पाठः ०५ — चन्द्रापीडद्वारा महाश्वेताश्वासनम् , अनुमरणस्य निष्फलत्वम्

पाठः ०६ — प्राणधारणे प्रेरणा

Kadambari – कादम्बरी

पाठः ०१ — कादम्बरीजन्मादिवर्णना

पाठः ०२ — केयूरकेण सह तरलिकागमनम् , कादम्बर्याः प्रत्युत्तरम्

पाठः ०३ — कादम्बरीदर्शनाय महाश्वेतानिश्चयः , कन्यकान्तःपुरम्

पाठः ०४ — कादम्बरीभवनवर्णना

पाठः ०५ — कादम्बरीवर्णना

पाठः ०६ — कादम्बरीचन्द्रापीडयोः भावावेशः , चन्द्रापीडस्य मैत्री

पाठः ०७ — कादम्बर्याः भावावेशः

पाठः ०८ — शुकसारिकाकुतूहलम्

पाठः ०९ — महाश्वेताचन्द्रपीडयोः निर्गमनम्

पाठः १० — कादम्बर्याः चिन्ता

पाठः ११ — चन्द्रापीडस्य उत्कण्ठा

पाठः १२ — चन्द्रापीडाय उपहारप्रेषणम्

पाठः १३ — हारप्रदानसमये मदलेखायाः उक्तिः

पाठः १४ — हारप्रदानम् , चन्द्रापीडस्य उत्तरम्

पाठः १५ — कादम्बर्या सह चन्द्रापीडालापः

पाठः १६ — मदलेखाप्रश्नाः , चन्द्रपीडस्य गमनाय अनुमतिप्रार्थना

पाठः १७ — चन्द्रपीडस्य स्वभवनागमनम्

पाठः १८ — कादम्बरीप्रेषितोपहारः , महाश्वेतासन्देशः

पाठः १९ — चन्द्रापीडकेयूरकसंवादः

पाठः २० — कादम्बरीहिमगृहम् , मदनार्ता कादम्बरी

पाठः २१ — चन्द्रापीडमदलेखासंवादः

पाठः २२ — मेघनादाय सन्देशकथनम् , शून्याटवीवर्णना

पाठः २३ — रक्तध्वजवर्णना

पाठः २४ — चण्डिकावर्णना

पाठः २५ — जरद्द्रविडधार्मिकस्य वर्णना (भागः 1)

पाठः २६ — जरद्द्रविडधार्मिकस्य वर्णना (भागः 2)

पाठः २७ — उज्जयिनीप्रस्थानम् , ज्ञातिसन्दर्शनम्

पाठः २८ — पत्रलेखायाः आगमनम्

पाठः २९ — कादम्बरीवार्ताश्रवणम् (भागः 1)

पाठः ३० — कादम्बरीवार्ताश्रवणम् (भागः 2)

पाठः ३१ — कादम्बरीवार्ताश्रवणम् (भागः 3)

Take a course to view this content

Related Courses

Free
Malavikagnimitram
Ongoing Webinar Course
Kavya
Dr. Shobha Vasuki
413
Free
Introduction to Famous Sanskrit Poets – Part 1
Completed Webinar Course
Kavya
Sanskrit
Exam – Chittoor Samartha
Dr. Usha Rani Sanka
500
Free
Kalividambanam
Kavya
Pre-recorded Videos
Tamil
P.R. Gayathri
44
Free
Vairagyasatakam
Videos in Tamil
Kāvya
P.R. Gayathri
61
35169 registered users.                                        Powered by Vyoma Linguistic Labs Foundation
  • About Us
  • Our Products
  • Testimonials
  • Support
  • 80G and 12A
  • Privacy Policy
  • Terms and Conditions
  • Shipping,Refund and Cancellation