Vyoma Samskrta Pathasala
Sign In
Sign In
Forgot Password?
Reset Password
Register
vyomalabs
  • Home
  • Courses
    • By Subject
      • Language Practice
      • Vyākaraṇaśāstra
      • Veda
      • Vedānta
      • Yogaśāstra
      • Nyāyaśāstra
      • Vaiśeśikadarśana
      • Kāvya
      • Sāhityaśāstra
      • Stotra
      • Namasankeerthanam
      • Itihāsa-Purāṇa
      • Gaṇitaśāstra
      • Hinduism
    • By Level
      • Basic
      • Intermediate
      • Śāstra – Basic
      • Śāstra – Advanced
    • By Type
      • Ongoing Webinars and Relaunches
      • Completed Webinars
      • Video lectures
      • Audio lectures
      • Certificate courses
      • Chanting Courses
      • Discourses
    • By Language
      • Sanskrit
      • Sanskrit-English
      • Kannada
      • Tamil
      • English
    • By Exam
      • Chittoor Board
      • Bharatiya Vidya Bhavan
      • Samskrita Bharathi
      • Rashtriya Sanskrit Sansthan
      • RSVP Tirupati
      • Sanskrit Olympiads
    • By Teacher
    • All courses
  • Donate
  • Our Products

Unique Courses : 213,  Committed Learners : 35169,  Inspirational Teachers: 48

Positively engaging and transforming humanity, through Sanskrit e-learning, since 2010

Free
Sahitya Darpana Part 3 – Paricchedas 2-5
Video Lectures in Tamil
Sāhityaśāstra
Exam – Sansthan Shastri, Acharya Bridge
Ms. Visalakshi Sankaran
34

Description

साहित्यदर्पणः भागः ३ (द्वितीय-तृतीय-चतुर्थ-पञ्चमपरिच्छेदाः)

Sāhityadarpaṇaḥ Part 3 (Paricchedas 2-4)

Sāhityadarpaṇa of Viśvanātha is one of the most popular basic texts of Sāhityaśāstra, covering all the foundational concepts of Kāvya and its varied aspects. It is universally studied by students of Sanskrit poetics, as it is one of easier texts of the genre.

In these audio lectures, Ms. Visalakshi Sankaran explains the Paricchedas 2-4 of the text in simple Tamil. These cover the various aspects of vaakya, a detailed exposition of rasa, characteristics of the various types of kaavya and the vyanjanaa vritti.

First part of the Sāhityadarpaṇa course covering the first and tenth paricchedas is available here – https://sanskritfromhome.in/course/sahityadarpana

Second part of the Sāhityadarpaṇa course covering the seventh, eigth & ninth paricchedas is available here – https://www.sanskritfromhome.in/course/sahityadarpana2

Note: These lessons follow the notes provided by Mukta Swadhyaya Peetham (Institute of Distance Education) of the Rashtriya Sanskrit Sansthan.

Take This Course

Teacher of this Course

Ms. Visalakshi Sankaran

Click here to know more

Lessons - Click on lesson title to enter lesson

परिच्छेदः २

पाठः ०१ — वाक्यस्वरूपम्

पाठः ०२ — महावाक्यस्वरूपम् , पदलक्षणम्

पाठः ०३ — अर्थभेदाः , सङ्केतग्रहविधिः

पाठः ०४ — सङ्केतग्रहस्य विषयविचारः , लक्षणास्वरूपम् , रूढीलक्षणा , प्रयोजनवतीलक्षणा

पाठः ०५ — मम्मटोक्तरूढिलक्षणायाः उदाहरणस्य खण्डनम् , उपादानलक्षणा

पाठः ०६ — लक्षणलक्षणा, सारोपा, साध्यवसाना

पाठः ०७ — सारोपा साध्यवसाना – रूढौ प्रयोजने च

पाठः ०८ — सारोपा , साध्यवसाना – शुद्धा गौणी च

पाठः ०९ — प्रयोजनवतीप्रभेदाः – गूढव्यङ्ग्या , अगूढव्यङ्ग्या , धर्मिगता , धर्मगता

पाठः १० — व्यञ्जनाशक्तिः , अर्थनियामकाः

पाठः ११ — स्वरसन्दर्भे विचारः , अभिधामूलव्यञ्जनायाः उदाहरणम् , लक्षणामूला व्यञ्जना , आर्थीव्यञ्जना — वक्तृवैशिष्ट्यम् , बोद्धव्यवैशिष्ट्यम्

पाठः १२ — आर्थीव्यञ्जना — अन्यसन्निधिवैशिष्ट्यम् , काकुवैशिष्ट्यम् , चेष्टावैशिष्ट्यम् ; व्यङ्ग्यार्थत्रैविध्यम्

parichheda03 परिच्छेदः ३

पाठः ०१ — रसस्वरूपः

पाठः ०२ — रसास्वादप्रकारः

पाठः ०३ — रसस्य सुखमयत्वम्

पाठः ०४ — साधारणीकरणम्

पाठः ०५ — विभावादिषु केषाञ्चन असत्त्वेऽपि रसनिष्पत्तिः , रसः न अनुकार्यगतः – भट्टलोल्लटमतनिरासः

पाठः ०६ — रसः न अनुकर्तृगतः – श्रीशङ्कुकमतनिरासः , रसस्य ज्ञाप्यत्व-कार्यत्व-नित्यत्व-खण्डनम्

पाठः ०७ — रसस्य भविष्यत्व-वर्तमानत्व-खण्डनम् , रसस्य निर्विकल्पकत्व-सविकल्पकत्व-खण्डनम् , रस्स्य परोक्षत्व-अपरोक्षत्व-खण्डनम्

पाठः ०८ — रससत्तायाः प्रमाणम् , रसस्य अनिर्वचनीयत्वम् अखण्डत्वञ्च

पाठः ०९ — रसस्य अखण्डत्वम् , विभावलक्षणम् , नायकसामान्यलक्षणम्

पाठः १० — नायकभेदाः (धीरोदात्तः, धीरोद्धतः, धीरललितः, धीरशान्तः), दक्षिणधृष्टानुकूलशठभेदाः

पाठः ११ — नायकसहायाः – पीठमर्दः, शृङ्गारसहायाः, अर्थचिन्तनसहायाः, अन्तःपुरसहायाः

पाठः १२ — नायकसहायाः – दण्डसहायाः, धर्मसहायाः ; दूतानां लक्षणानि, नायकस्य सात्त्विकगुणाः

पाठः १३ — नायिकाभेदाः – मुग्धा, मध्या

पाठः १४ — नायिकाभेदाः – प्रगल्भा, मध्या धीरा, मध्या धीराधीरा, मध्या अधीरा

पाठः १५ — नायिकाभेदाः – प्रगल्भा ( धीरा, धीराधीरा, अधीरा ), परकीया , साधरणा

पाठः १६ — नायिकानाम् अवस्थाभेदाः ( स्वाधीनभर्तृका, खण्डिता, अभिसारिका )

पाठः १७ — नायिकानाम् अवस्थाभेदाः ( कलहान्तरिता, विप्रलब्धा, प्रोषितभर्तृका, वासकसज्जा, विरहोत्कण्ठिता )

पाठः १८ — नायिकानाम् साङ्कर्यम् , नायिकालङ्काराः (अङ्गजाः)

पाठः १९ — नायिकालङ्काराः (अयत्नजाः) , स्वभावजाः – लीला , विलासः

पाठः २० — नायिकालङ्काराः (स्वभावजाः)

पाठः २१ — नायिकालङ्काराः (स्वभावजाः) , अनुरागेङ्गितानि

पाठः २२ — दूत्यः , उद्दीपनविभावाः , अनुभावाः , सात्त्विकभावाः

पाठः २३ — व्यभिचारिभावाः ( निर्वेदः , आवेगः , दैन्यम् , श्रमः , मदः , जडता )

पाठः २४ — व्यभिचारिभावाः ( उग्रता , मोहः , विबोधः , स्वप्नः , अपस्मारः , गर्वः , मरणम् )

पाठः २५ — व्यभिचारिभावाः ( आलस्यम् , अमर्षः , निद्रा , अवहित्था , औत्सुक्यम् , उन्मादः , शङ्का, स्मृतिः, मतिः )

पाठः २६ — व्यभिचारिभावाः ( व्याधिः , त्रासः , व्रीडा , हर्षः , असूया , विषादः )

पाठः २७ — व्यभिचारिभावाः ( धृतिः , चपलता , ग्लानिः , चिन्ता , तर्कः )

पाठः २८ — स्थायिभावाः

पाठः २९ — स्थायिभावाः , शृङ्गारः

पाठः ३० — शृङ्गारभेदौ – कामदशाः

पाठः ३१ — शृङ्गारभेदौ – मरणवर्णनाभेदाः, पूर्वरागभेदाः ; मानविप्रलम्भः

पाठः ३२ — शृङ्गारभेदौ – मानविप्रलम्भः , प्रवासविप्रलम्भः

पाठः ३३ — शृङ्गारभेदौ – करुणविप्रलम्भः ; हास्यः

पाठः ३४ — हसितभेदाः, करुणः

पाठः ३५ — रौद्रः, वीरः, भयानकः

पाठः ३६ — बीभत्सः , अद्भुतः , शान्तः

पाठः ३७ — शान्तरसविचारः, वत्सलः

पाठः ३८ — रसविरोधः

पाठः ३९ — भावविचारः , देवविषयरतिः

पाठः ४० — मुनिविषया नृपविषया च रतिः, उद्बुद्धमात्रस्थीयिभावः, शृङ्गाराभासः

पाठः ४१ — शृङ्गाराभासः, रौद्राभासः, भयानकाभासः

पाठः ४२ — भावशान्तिः, भावोदयः, भावसन्धिः, भावशबलता

parichheda04 परिच्छेदः ४

पाठः ०१ — ध्वनिप्रभेदौ

पाठः ०२ — लक्षणामूला ध्वनिः

पाठः ०३ — ‘ भ्रम धार्मिक … ’ इति पद्ये व्यग्यार्थविचारः

पाठः ०५ — शब्दशक्त्युद्भवा

पाठः ०६ — अर्थशक्त्युद्भवा

पाठः ०७ — अर्थशक्त्युद्भवा

पाठः ०८ — अर्थशक्त्युद्भवा

पाठः ०९ — उभयशक्त्युद्भवा, लक्षणामूलायां पदगतध्वनिः वाक्यगतध्वनिश्च

पाठः १० — अत्यन्ततिरस्कृतवाच्य-वाक्यगतध्वनिः, अभिधामूला पदगतध्वनिः

पाठः ११ — अर्थशक्त्युद्भा पदगतध्वनिः

पाठः १२ — अर्थशक्त्युद्भा पदगतध्वनिः

पाठः १३ — प्रबन्धगतध्वनिः

पाठः १४ — पदांशगतध्वनिः , ध्वनिभेदसङ्ख्या

पाठः १५ — ध्वनिसङ्करः, ध्वनिसंसृष्टिः, गुणीभूतव्यङ्ग्यम् – इतराङ्गम्

पाठः १६ — गुणीभूतव्यङ्ग्यम्

पाठः १७ — दीपकाद्यलङ्कारेषु व्यङ्यविचारः, चित्रकाव्यविचारः

D3-parichheda05 परिच्छेदः ५

पाठः ०१ — रसबोधने व्यञ्जनासामर्थ्यम्

पाठः ०२ — रसबोधने अभिधायाः सामर्थ्यम्

पाठः ०३ — रसबोधने तात्पर्यवृत्तेः असामर्थ्यम्

पाठः ०४ — व्यङ्ग्यबोधने लक्षणायाः असामर्थ्यम् , वाच्यव्यङ्ग्ययोः भेदाः

पाठः ०५ — रसादीनाम् अभिधलक्षणादि-अबोध्यत्वे हेत्वन्तरम्

पाठः ६ — रसादिबोधने अनुमानस्य असमर्थता, महिमभट्टस्य प्रस्तावः

पाठः ७ — महिमभट्टमतस्य निरासः

पाठः ८ — महिमभट्टमतस्य निरासः

पाठः ९ — महिमभट्टमतस्य निरासः

Take a course to view this content

Related Courses

Free
VYOMA VASANTA SHIBIRAM
Summer Camp Starting Soon
For Children
Age 5 – 14
Smt. Anusha Haricharan
14
Free
Sanskrit Vocabulary for daily use
Ongoing Webinar Course
Language learning for Children
Smt. Anusha Haricharan
396
Free
Sri Raghuveera-Gadyam
Ongoing Webinar Course

Stotra
Smt. Brunda Karanam
703
=Saptahastotra Sangrahah (Kannada – ಕನ್ನಡ)
Flipbook Version
Vyoma Labs
1
35169 registered users.                                        Powered by Vyoma Linguistic Labs Foundation
  • About Us
  • Our Products
  • Testimonials
  • Support
  • 80G and 12A
  • Privacy Policy
  • Terms and Conditions
  • Shipping,Refund and Cancellation