Vyoma Samskrta Pathasala
Sign In
Sign In
Forgot Password?
Reset Password
Register
vyomalabs
  • Home
  • Courses
    • By Subject
      • Language Practice
      • Vyākaraṇaśāstra
      • Veda
      • Vedānta
      • Yogaśāstra
      • Nyāyaśāstra
      • Vaiśeśikadarśana
      • Kāvya
      • Sāhityaśāstra
      • Stotra
      • Namasankeerthanam
      • Itihāsa-Purāṇa
      • Gaṇitaśāstra
      • Hinduism
    • By Level
      • Basic
      • Intermediate
      • Śāstra – Basic
      • Śāstra – Advanced
    • By Type
      • Ongoing Webinars and Relaunches
      • Completed Webinars
      • Video lectures
      • Audio lectures
      • Certificate courses
      • Chanting Courses
      • Discourses
    • By Language
      • Sanskrit
      • Sanskrit-English
      • Kannada
      • Tamil
      • English
    • By Exam
      • Chittoor Board
      • Bharatiya Vidya Bhavan
      • Samskrita Bharathi
      • Rashtriya Sanskrit Sansthan
      • RSVP Tirupati
      • Sanskrit Olympiads
    • By Teacher
    • All courses
  • Donate
  • Our Products

Unique Courses : 213,  Committed Learners : 35169,  Inspirational Teachers: 48

Positively engaging and transforming humanity, through Sanskrit e-learning, since 2010

Free
Raghuvamsham – Sarga 12
Audio Lectures in Tamil
Kāvya
Exam – Chittoor Abhijñā
Ms. Visalakshi Sankaran
204

Description

रघुवंशम् – द्वादशः सर्गः (रावणवधः)

12th Canto of the Raghuvamśa (Killing of Rāvaṇa)

Raghuvaṃśam is one of the five great poems of Samskrita Literature – the पञ्च-महाकाव्यs. Kālidāsa, author of this poem, is justly hailed as ‘Kavikulaguru’ – the foremost among poets. There is none who can escape the charm of Kālidāsa’s poetry.

Raghuvaṃśa is one of the masterpieces of Kālidāsa, a mahākavya describing the glorious lineage of the Raghus, starting from Dilīpa till Agnivarṇa. There are very few Samskrita students who do not study portions of this poem at some level. The 12th sarga of this poem, dealing with the story of the Rāmāyaṇa, from the exiling of Rāma till the death of Rāvaṇa, is prescribed for students attempting the Abhijñā exam of the Chittoor board. The sarga has 104 verses in the Anuṣṭup chandas (except the last three), describing Rāma’s happy acceptance of exile, Bharata’s magnanimity, the episode of Śūrpaṇakhā, friendship with the vānaras and the search for Sītā, the final war with Rāvaṇa. Though the story is nothing new, the sarga offers several opportunities for Kālidāsa to demonstrate his capacity for beautiful expressions.

We thank Ms. Visalakshi Sankaran for permitting Vyoma-Samskṛta-Pāṭhaśālā to share these valuable resources with our students.

 

Take This Course

Teacher of this Course

Ms. Visalakshi Sankaran

Click here to know more

Lessons - Click on lesson title to enter lesson

पाठः १ (श्लोकाः १-४ – निर्विष्टविषयस्नेहः, तं कर्णमूलमागत्य, सा पौरान्पौर, तस्याभिषेक)

पाठः २ (श्लोकाः ५-८ – सा किलाश्वसिता, तयोश्चतुर्दशैकेन, पित्रा दत्तां, दधतो मङ्गलक्षौमे)

पाठः ३ (श्लोकाः ९-१२ – स सीतालक्ष्मण, राजापि, विप्रोषित, अथानाथाः)

पाठः ४ (श्लोकाः १३-१६ – श्रुत्वा तथा, ससैन्यश्चान्व, चित्रकूटवनस्थं, स हि प्रथमजे)

पाठः ५ (श्लोकाः १७-२० – तमशक्यम, स विसृष्टस्तथे, दृढभक्ति, रामोऽपि)

पाठः ६ (श्लोकाः २१-२४ – प्रभावस्त, ऐन्द्रः किल, तस्मिन्नस्थ, रामस्त्वा)

पाठः ७ (श्लोकाः २५-२९ – प्रययावा, बभौ तमनु, अनसूयाति, संध्याभ्रक, स जहार)

पाठः ८ (श्लोकाः ३०-३४ – तं विनिष्पिष्य, पञ्चवट्यां, रावणावरजा, सा सीता, कलत्रवानहं)

पाठः ९ (श्लोकाः ३५-४० – ज्येष्ठाभिगम, संरम्भं मैथिली, फलमस्योप, इत्युक्त्वा, लक्ष्मणः, पर्णशालामथ)

पाठः १० (श्लोकाः ४१-४६ – सा वक्रनख, प्राप्य चाशु, मुखावयवलूनां, उदायुधाना, एको दाशरथिः, असज्जनेन)

पाठः ११ (श्लोकाः ४७-५१ – तं शरैः, तैस्त्रयाणां, तस्मिन्राम, सा बाणवर्षिणं, राघवास्त्र)

पाठः १२ (श्लोकाः ५२-५७ – निग्रहात्स्व, रक्षसा, तौ सीता, स रावणहृतां, तयोस्तस्मिन्न, वधनिर्धूत)

पाठः १३ (श्लोकाः ५८-६३ – स हत्वा, इतस्ततश्च, प्रवृत्तावु, दृष्टा विचिन्वता, तस्यै भर्तुर, निर्वाप्य प्रिय)

पाठः १४ (श्लोकाः ६४-६८ – प्रत्यभिज्ञान, स प्राप हृदय, श्रुत्वा रामः, स प्रतस्थे, निविष्टमुदधेः)

पाठः १५ (श्लोकाः ६९-७२ – तस्मै निशा, स सेतुं, तेनोत्तीर्य, रणः प्रववृते)

पाठः १६ (श्लोकाः ७३-७८ – पादपाविद्ध, अथ रामशिर, कामं जीवति, गरुडापात, ततो बिभेद, स मारुति)

पाठः १७ (श्लोकाः ७९-८२ – स नादं, कुम्भकर्णः, अकाले, इतराण्यपि)

पाठः १८ (श्लोकाः ८३-८६ – निर्ययावथ, रामं पदाति, तमाधूतध्वज, मातलिस्तस्य)

पाठः १९ (श्लोकाः ८७-९१ – अन्योन्य, भुजमूर्धोरु, जेतारं लोक, तस्य स्फुरति, रावणस्यापि)

पाठः २० (श्लोकाः ९२-९६ – वचसैव, विक्रमव्य, कृतप्रति, अयःशङ्कु, राघवो रथ)

पाठः २१ (श्लोकाः ९७-१०१ – अमोघं संदधे, तद्व्योम्नि, तेन मन्त्र, बालार्क, मरुतां पश्यतां)

पाठः २२ (श्लोकाः १०२-१०४ – अथ मदगुरु, यन्ता हरेः, रघुपतिरपि)

Additional Resources

Take a course to view this content

Related Courses

Free
Malavikagnimitram
Ongoing Webinar Course
Kavya
Dr. Shobha Vasuki
413
Free
Introduction to Famous Sanskrit Poets – Part 1
Completed Webinar Course
Kavya
Sanskrit
Exam – Chittoor Samartha
Dr. Usha Rani Sanka
500
Free
Kalividambanam
Kavya
Pre-recorded Videos
Tamil
P.R. Gayathri
44
Free
Vairagyasatakam
Videos in Tamil
Kāvya
P.R. Gayathri
61
35169 registered users.                                        Powered by Vyoma Linguistic Labs Foundation
  • About Us
  • Our Products
  • Testimonials
  • Support
  • 80G and 12A
  • Privacy Policy
  • Terms and Conditions
  • Shipping,Refund and Cancellation