Vyoma Samskrta Pathasala
Sign In
Sign In
Forgot Password?
Reset Password
Register
vyomalabs
  • Home
  • Courses
    • By Subject
      • Language Practice
      • Vyākaraṇaśāstra
      • Veda
      • Vedānta
      • Yogaśāstra
      • Nyāyaśāstra
      • Vaiśeśikadarśana
      • Kāvya
      • Sāhityaśāstra
      • Stotra
      • Namasankeerthanam
      • Itihāsa-Purāṇa
      • Gaṇitaśāstra
      • Hinduism
    • By Level
      • Basic
      • Intermediate
      • Śāstra – Basic
      • Śāstra – Advanced
    • By Type
      • Ongoing Webinars and Relaunches
      • Completed Webinars
      • Video lectures
      • Audio lectures
      • Certificate courses
      • Chanting Courses
      • Discourses
    • By Language
      • Sanskrit
      • Sanskrit-English
      • Kannada
      • Tamil
      • English
    • By Exam
      • Chittoor Board
      • Bharatiya Vidya Bhavan
      • Samskrita Bharathi
      • Rashtriya Sanskrit Sansthan
      • RSVP Tirupati
      • Sanskrit Olympiads
    • By Teacher
    • All courses
  • Donate
  • Our Products

Unique Courses : 213,  Committed Learners : 35170,  Inspirational Teachers: 48

Positively engaging and transforming humanity, through Sanskrit e-learning, since 2010

Free
Mricchakatikam
Video lectures in Tamil
Kāvya
Exam – Chittoor Kovida
P.R. Gayathri
114

Description

मृच्छकटिकम् (तमिऴ-भाषायाम्)

Mṛcchakaṭikam (with an explanation in Tamil)

Mṛcchakaṭikam is a well-known Sanskrit play by Śūdraka. The plot of the play is a love story of Cārudatta, a poor brahmin, and Vasantasenā, a courtesan, who live in Ujjayinī. It is a ten-act play and it falls under the Prakaraṇa category. The plot and the characters of the play are the fantasied creation of the playwright, but not real.

Cārudatta, a father of a new-born child, falls in love with Vasantasenā. With this affair he faces dramatic consequences due to various factors such as, poverty, socio-political impediments, theft, accusation of murder, etc., However, he finally wins his love in the climax and gets himself rid of his poverty as well. The title of the play denotes a ‘toy of a clay cart‘. It is named so, as the toy gives a dramatic twist to the plot and pushes it to culminate into a positive ending. Though the plot contains many Rasas in it, yet it portrays Śṛṅgāra Rasa majorly.

The lectures are useful for students to understand of the concepts of Sanskrit plays. The play is prescibed for the Kovida (Fifth level) exams conducted by the Chittoor sabha.

In these lectures, Ms. P.R. Gayathri explains the concepts with exceptional clarity in lucid Tamil. Her explanations enable the students to master the text easily and to present it better in their exams. The lectures would indeed be a treasure for students seeking to write these examinations, as teachers willing to teach this unique text are rare.

It is an ongoing course and the videos of the lectures will be posted as and when they are available.

To access the lessons, click on the Red coloured “Take this Course” Button below.

Note – If the button below is blue, and says “Unsubscribe”, it means you are already able to access the lessons of this course. In case of any doubt please write to us at sanskritfromhome@vyomalabs.in. 

Take This Course

Teacher of this Course

Ms. P.R. Gayathri

Click here to know more

Lessons - Click on lesson title to enter lesson

Act 1 – अङ्कः १

पाठः ०१ – पीठिका, मङ्गलश्लोकः, कविपरिचयः

पाठः ०२ – कविपरिचयः, पात्रपरिचयः

पाठः ०३ – सूत्रधारनटीसंवादः, आमुखम्, विदूषकचारुदत्तसंवादः

पाठः ०४ – दारिद्र्यप्रभावः, विदूषकचारुदत्तसंवादः, वसन्तसेनाप्रवेशः

पाठः ०५ – वसन्तसेनाप्रवेशः, विटचेटशकारैः वसन्तसेनानुनयः

पाठः ०६ – विटचेटशकारैः वसन्तसेनानुनयः, वसन्तसेनया चारुदत्तगृहप्रवेशः

पाठः ०७ – चारुदत्तस्य दारिद्र्यम्, अन्धकारः, शकारप्रमादः, विटविदूषकसंवादः

पाठः ०८ – विटमुखेन चारुदत्तप्रशंसा, शकारस्य तर्जनम्, वसन्तसेनाचारुदत्तसंवादः, अलङ्कारन्यासः

Act 2 – अङ्कः २

पाठः ०१ – वसन्तसेनामदनिकासंवादः, वसन्तसेनायाः चारुदत्तविषयकप्रियम्, संवाहकप्रवेशः

पाठः ०२ – संवाहकप्रवेशः वञ्चनाप्रकारश्च, द्यूतकरमाथुरानुगमनं, संवाहकार्थं द्यूतक्रीडा, संवाहकग्रहणं, दर्दुरकप्रवेशः, द्यूतवर्णना, संवाहकपलायनम्

पाठः ०३ – संवाहककथा, तत्कृता चारुदत्तप्रशंसा

पाठः ०४ – वसन्तसेनाद्वारा संवाहकमोचनम्, गजसंक्षोभः, कर्णपूरकस्य साहसः

Act 3 – अङ्कः ३

पाठः ०१ – चारुदत्तेन रेभिलकगीतवर्णनम्, गृहे प्रवेशः, सुवर्णभाण्डरक्षणम्

पाठः ०२ – शर्विलकस्य प्रवेशः, चोरकर्मणः प्रशंसा, विदूषकेन शर्विलकहस्ते भाण्डदानम्

पाठः ०३ – विदूषकेन शर्विलकहस्ते भाण्डदानम्, रदनिकागमनम्, चौर्यमभवदिति ज्ञानम्

पाठः ०४ – चारित्र्यशङ्कायां चारुदत्तविषादः, धूताया रत्नावली दानम्, रत्नावलीसहितं विदूषकप्रेषणम्

Act 4 – अङ्कः ४

पाठः ०१ – वसन्तसेनायाः अनुरागः, शकारप्रवहणनिरासः, शर्विलकसाहसवर्णना

पाठः ०२ – शर्विलकमदनिकासंवादः, अलङ्कारकदर्शनम्, शर्विलकावेगः

पाठः ०३ – शर्विलकेन स्त्रीनिन्दा स्त्रीप्रशंसा च, अलङ्कारकोपनयस्य उपायः, वसन्तसेनाहस्ते आभरणदानम्, शर्विलकेन सह मदनिकाप्रेषणम्

पाठः ०४ – आर्यकस्य बन्धनम्, शर्विलकसाहसनिश्चयः, विदूषकागमनम्, वसन्तसेना गेहद्वारस्य वर्णना, प्रथम-द्वितीय-तृतीय-प्रकोष्ठानां वर्णना

पाठः ०५ – चतुर्थात् अष्टमपर्यन्तानां प्रकोष्ठानां वर्णना, वसन्तसेना दर्शनम्, चारुदत्तसन्देशः, वसन्तसेनाप्रतिसन्देशः, सङ्केतस्थानसमयविज्ञापनम्

Act 5 – अङ्कः ५

पाठः ०१ – मेघवर्णनम्, विदूषकेन चारुदत्तं प्रति गणिकागृहगमनकथनम्

पाठः ०२ – वसन्तसेना सन्देशः, चेटस्य मेघवर्णनम्

पाठः ०३ – चेटविदूषकसंवादः, वसन्तसेना प्रवेशः, विटस्य मेघवर्णनम्

पाठः ०४ – वसन्तसेनायाः विटस्य च मेघवर्णनम्

पाठः ०५ – वसन्तसेनायाः विटस्य च मेघवर्णनम्

पाठः ०६ – विद्युद्वर्णना, चेटेन वसन्तसेनां प्रति उपदेशः, वसन्तसेनाप्रवेशः, पुनः सुवर्णभाण्डदानम्

पाठः ०७ – सुवर्णभाण्डसंशयनिरासः, चारुदत्तेन वर्षावर्णनम्, चारुदत्तवसन्तसेनयोः शृङ्गारानुभावाः

Act 6 – अङ्कः ६

पाठः ०१ – चेटीवसन्तसेनयोः संवादः, चारुदत्तपुत्रस्य मृच्छकटिकालङ्करणम्, वसन्तसेनया अन्यप्रवहणारोहणम्

पाठः ०२ – आर्यकेण चारुदत्तप्रवहणस्य आरोहणम्, आर्यकान्वेषणाय भटानां मार्गरोधः, चन्दनकवीरकयोः संवादः

पाठः ०३ – चन्दनकवीरकयोः कलहः, चन्दनकेन आर्यकहस्ते खड्गदानम्

Act 7 – अङ्कः ७ – आर्यकचारुदत्तयोः संवादः, आर्यकाय अभयप्रदानम्

Act 8 – अङ्कः ८

पाठः ०१ – श्रमणकप्रवेशः, शकारेण श्रमणकग्रहणम्, विट-शकार-श्रमणक-संवादः

पाठः ०२ – विटशकारयोः आतपवर्णनम् , चेटस्य आगमनम् , प्रवहणप्रवेशः

पाठः ०३ — प्रवहणे स्त्रीदर्शनम् , विटेन वसन्तसेनारक्षणप्रयासः , शकारप्रार्थना , वसन्तसेनायाः तिरस्कारः

पाठः ०४ — वसन्तसेनामारणे शकारप्रेरणे , अकार्यकरणे विटचेटयोः अनिच्छा

पाठः ०५ — विटचेटौ अपसरतः , शकरवसन्तसेनयोः संवादः

पाठः ०६ — वसन्तसेनामारणम् , विटस्य शोकः

पाठः ०७ — शकारस्य उपायचिन्तनम् , भिक्षुकृतं वसन्तसेनापरित्राणम्

Act 9 – अङ्कः ९

पाठः ०१ — अधिकरणे शकारप्रवेशः , अधिकरणिकस्य उक्तिः

पाठः ०२ — अधिकरणिकेण शकारदर्शननिरासः , शकारस्य स्वप्रशंसा

पाठः ०३ — शकारेण व्यवहारनिवेदनम् , वसन्तसेनामातुः आह्वानम् , चारुदत्तेन दुर्निमित्तदर्शनम्

पाठः ०४ — अधिकरणमण्डपे चारुदत्तप्रवेशः , अशुभसूचकानि

पाठः ०५ — अधिकरणिकचारुदत्तयोः वसन्तसेनाविषये संवादः

पाठः ०६ — चारुदत्तचारित्र्यप्रशंसा , वीरकप्रवेशः, पुष्पकरण्डकोद्याने स्त्रीकलवेरम्

पाठः ०७ — शकारस्य सन्तोषः, विदूषकप्रवेशः, विदूषकशकारकलहः, सुवर्णभाण्डकपतनम्

पाठः ०८ — आभरणप्रत्यभिज्ञानम् , चारुदत्तस्य दण्डः

Act 10 – अङ्कः १०

पाठः ०१ — चारुदत्तदण्डप्रस्तावः , प्रजानां शोकः

पाठः ०२ — वधाय नीयमानस्य चारुदत्तस्य करुणोक्तिः , रोहसेनाय यज्ञोपवीतदानम्

पाठः ०३ — चारुदत्तस्य करुणोक्तिः , स्थावरकचेटस्य बन्धात् मोचनम् , वसन्तसेनाहन्तृविषये सत्यकथनम् , शकारस्य असत्योक्तिः

पाठः ०४ — चारुदत्तवधस्य निश्चयः , भिक्षुणा सह वसन्तसेनाप्रवेशः

पाठः ०५ — चारुदत्तस्य बन्धनात् मोचनम् , आर्यकस्य राज्यप्राप्तिः , शकाराय जीवप्रदानम्

पाठः ०६ — धूतायाः अग्निप्रवेशप्रयासः, चारुदत्तस्य स्वपरिवारेण सङ्गमः

पाठः ०७ — उपसंहारः (Conclusion)

Take a course to view this content

Related Courses

Free
Malavikagnimitram
Ongoing Webinar Course
Kavya
Dr. Shobha Vasuki
413
Free
Introduction to Famous Sanskrit Poets – Part 1
Completed Webinar Course
Kavya
Sanskrit
Exam – Chittoor Samartha
Dr. Usha Rani Sanka
500
Free
Kalividambanam
Kavya
Pre-recorded Videos
Tamil
P.R. Gayathri
44
Free
Vairagyasatakam
Videos in Tamil
Kāvya
P.R. Gayathri
61
35170 registered users.                                        Powered by Vyoma Linguistic Labs Foundation
  • About Us
  • Our Products
  • Testimonials
  • Support
  • 80G and 12A
  • Privacy Policy
  • Terms and Conditions
  • Shipping,Refund and Cancellation