Vyoma Samskrta Pathasala
Sign In
Sign In
Forgot Password?
Reset Password
Register
vyomalabs
  • Home
  • Courses
    • By Subject
      • Language Practice
      • Vyākaraṇaśāstra
      • Veda
      • Vedānta
      • Yogaśāstra
      • Nyāyaśāstra
      • Vaiśeśikadarśana
      • Kāvya
      • Sāhityaśāstra
      • Stotra
      • Namasankeerthanam
      • Itihāsa-Purāṇa
      • Gaṇitaśāstra
      • Hinduism
    • By Level
      • Basic
      • Intermediate
      • Śāstra – Basic
      • Śāstra – Advanced
    • By Type
      • Ongoing Webinars and Relaunches
      • Completed Webinars
      • Video lectures
      • Audio lectures
      • Certificate courses
      • Chanting Courses
      • Discourses
    • By Language
      • Sanskrit
      • Sanskrit-English
      • Kannada
      • Tamil
      • English
    • By Exam
      • Chittoor Board
      • Bharatiya Vidya Bhavan
      • Samskrita Bharathi
      • Rashtriya Sanskrit Sansthan
      • RSVP Tirupati
      • Sanskrit Olympiads
    • By Teacher
    • All courses
  • Donate
  • Our Products

Unique Courses : 213,  Committed Learners : 35170,  Inspirational Teachers: 48

Positively engaging and transforming humanity, through Sanskrit e-learning, since 2010

Free
Kavyaprakasha Part 3
Ongoing Webinars in English
Sāhityaśāstra
Exam – Sansthan Acharya, RSVP Acharya, Chittoor Kovida
Ms. Visalakshi Sankaran
39

Description

काव्यप्रकाशः ३ (दशमोल्लासाद् आरभ्य)

Kāvyaprakāśa Part 3 (Ullāsa 10)

Kāvyaprakāśa of Ācārya Mammaṭa is one of the principal texts of Sāhityaśāstra. In ten Ullāsas, it covers the entire landscape of Poetics. Kāvyaprakāśa is one of the works on which dozens of commentaries have been written. In fact, it is legendary that scholars bemoan “Commentaries on Kāvyaprakāśa have been written in every house, and yet, the text remains as inscrutable as ever!”

Kāvyaprakāśa is prescribed for study in all advanced courses of Sāhityaśāstra. As is evident from the above quote, it is not an easy text to understand, except under the guidance of an able guru. In these video Lectures, Ms. Visalakshi Sankaran leads the student through the text in English, bringing out the nuances of śāstra drawing upon the long experience of teaching various kāvyas.

This is the third of the course, comprising of Ullāsa 10.

First part of the course, covering Ullāsas 1-4 (in Tamil), is available here – https://sanskritfromhome.in/course/kavyaprakasha
Second part of the course, covering Ullāsas 7 (in Tamil), is available here – https://www.sanskritfromhome.in/course/kavyaprakasha2

Note: These ongoing lectures are recorded from live classes, and will be uploaded as and when they are made available by the teacher.

If you would like to attend the live webinars, please register at this link – https://attendee.gotowebinar.com/register/4361084627963750412

 

Take This Course

Teacher of this Course

Ms. Visalakshi Sankaran

Click here to know more

Lessons - Click on lesson title to enter lesson

पाठः ०१ — उपमालङ्कारः – पूर्णोपमा

पाठः २ — लुप्तोपमालङ्कारः

पाठः ३ — लुप्तोपमालङ्कारः — द्विलोपः, त्रिलोपः ; मालोपमा ; रशनोपमा

पाठः ४ — अनन्वयः ; उपमेयोपमा ; उत्प्रेक्षा ; ससन्देहः — निश्चयगर्भा भेदोक्तिः, निश्चयान्ता भेदोक्तिः, भेदानुक्तिः

पाठः ५ – रूपकम् — साङ्गं समस्तवस्तुविषयं, साङगम् एकदेशविवर्ति, केवलं निरङ्गं, निरङ्गं मालारूपकम्

पाठः ०६ – रूपकम् — श्लिष्टपरम्परितरूपकम्, अश्लिष्टपरम्परितरूपकम्

पाठः ०७ – रूपकम् — श्लिष्टकेवलरूपं परम्परितरूपकम्, अश्लिष्टकेवलरूपं परम्परितरूपकम्, रशनारूपकम् ; अपह्नुतिः — शाब्दी, आर्थी

पाठः ०८ – श्लेषः ; समासोक्तिः ; निदर्शना — वाक्यार्थनिदर्शना, पदार्थनिदर्शना, मालारूपा निदर्शना, अपरा निदर्शना ; अप्रस्तुतप्रशंसायाः लक्षणं भेदाश्च

पाठः ०९ — अप्रस्तुतप्रशंसा

पाठः १० — अप्रस्तुतप्रशंसा

पाठः ११ – अतिशयोक्तिः, प्रतिवस्तूपमा, दृष्टान्तः

पाठः १२ — दीपकम् , तुल्ययोगिता , व्यतिरेकः

पाठः १३ — व्यतिरेकः

पाठः १४ — आक्षेपः , विभावना , विशेषोक्तिः , यथासङ्ख्यम् , अर्थान्तरन्यासः

पाठः १५ — विरोधः

पाठः १६ — विरोधः, स्वभावोक्तिः, व्याजस्तुतिः

पाठः १७ — सहोक्तिः, विनोक्तिः, परिवृत्तिः , भाविकम्

पाठः १८ – काव्यलिङ्गम् (वाक्यार्थहेतुकम्, अनेकपदार्थहेतुकम्, एकार्थहेतुकम्) ; पर्यायोक्तम् ; उदात्तम् (सम्पत्, उपलक्षणम्)

पाठः १९ – समुच्चयः (सद्योगसमुच्चयः, असद्योगसमुच्चयः, सदसद्योगसमुच्चयः, गुणक्रियायौगपद्यम्)

पाठः २० – समुच्चयः (गुणक्रियायौगपद्यम्) ; पर्यायः (एकमेनकस्मिन्, एकस्मिन्ननेकम्) ; अनुमानम्

पाठः २१ – परिकरः, व्याजोक्तिः, परिसङ्ख्या (प्रश्नपूर्विका प्रतीयमानव्यवच्छेद्या, प्रश्नपूर्विका वाच्यव्यवच्छेद्या, अप्रश्नपूर्विका प्रतीयमानव्यवच्छेद्या, प्रश्नपूर्विका वाच्यव्यवच्छेद्या), कारणमाला, अन्योन्यम्

पाठः २२ – उत्तरम्, सूक्ष्मम्, सारः, असङ्गतिः, समाधिः, समम्

पाठः २३ – विषमम् , अधिकम् , प्रत्यनीकम्

पाठः २४ — मीलितम् , एकावली , स्मरणम् , भ्रान्तिमान्

पाठः २५ — प्रतीपम् , सामान्यम् , विशेषः

पाठः २६ — तद्गुणः , अतद्गुणः , व्याघातः , संसृष्टिः

पाठः २७ — अङ्गाङ्गीभावः सङ्करः

Take a course to view this content

Related Courses

Free
VYOMA VASANTA SHIBIRAM
Summer Camp Starting Soon
For Children
Age 5 – 14
Smt. Anusha Haricharan
15
Free
Sanskrit Vocabulary for daily use
Ongoing Webinar Course
Language learning for Children
Smt. Anusha Haricharan
396
Free
Sri Raghuveera-Gadyam
Ongoing Webinar Course

Stotra
Smt. Brunda Karanam
704
=Saptahastotra Sangrahah (Kannada – ಕನ್ನಡ)
Flipbook Version
Vyoma Labs
1
35170 registered users.                                        Powered by Vyoma Linguistic Labs Foundation
  • About Us
  • Our Products
  • Testimonials
  • Support
  • 80G and 12A
  • Privacy Policy
  • Terms and Conditions
  • Shipping,Refund and Cancellation