Vyoma Samskrta Pathasala
Sign In
Sign In
Forgot Password?
Reset Password
Register
vyomalabs
  • Home
  • Courses
    • By Subject
      • Language Practice
      • Vyākaraṇaśāstra
      • Veda
      • Vedānta
      • Yogaśāstra
      • Nyāyaśāstra
      • Vaiśeśikadarśana
      • Kāvya
      • Sāhityaśāstra
      • Stotra
      • Namasankeerthanam
      • Itihāsa-Purāṇa
      • Gaṇitaśāstra
      • Hinduism
    • By Level
      • Basic
      • Intermediate
      • Śāstra – Basic
      • Śāstra – Advanced
    • By Type
      • Ongoing Webinars and Relaunches
      • Completed Webinars
      • Video lectures
      • Audio lectures
      • Certificate courses
      • Chanting Courses
      • Discourses
    • By Language
      • Sanskrit
      • Sanskrit-English
      • Kannada
      • Tamil
      • English
    • By Exam
      • Chittoor Board
      • Bharatiya Vidya Bhavan
      • Samskrita Bharathi
      • Rashtriya Sanskrit Sansthan
      • RSVP Tirupati
      • Sanskrit Olympiads
    • By Teacher
    • All courses
  • Donate
  • Our Products

Unique Courses : 213,  Committed Learners : 35170,  Inspirational Teachers: 48

Positively engaging and transforming humanity, through Sanskrit e-learning, since 2010

Free
Kavyaprakasha Part-1
Completed Webinars in Tamil
Sāhityaśāstra
Exam – Sansthan Acharya, RSVP Acharya, Chittoor Kovida
Ms. Visalakshi Sankaran
214

Description

काव्यप्रकाशः १ (उल्लासाः १-६)

Kāvyaprakāśa (Ullāsas 1-6)

Kāvyaprakāśa of Ācārya Mammaṭa is one of the principal texts of Sāhityaśāstra. In ten Ullāsas, it covers the entire landscape of Poetics. Kāvyaprakāśa is one of the works on which dozens of commentaries have been written. In fact, it is legendary that scholars bemoan “Commentaries on Kāvyaprakāśa have been written in every house, and yet, the text remains as inscrutable as ever!” 

Kāvyaprakāśa is prescribed for study in all advanced courses of Sāhityaśāstra. As is evident from the above quote, it is not an easy text to understand, except under the guidance of an able guru. In these Audio Lectures, Ms. Visalakshi Sankaran leads the student through the text in simple Tamil, bringing out the nuances of śāstra drawing upon the long experience of teaching various kāvyas.

In the first part of this course, Ullāsas 1-६ of the text are covered.

प्रथमोल्लासः – काव्य-प्रयोजन-कारण-स्वरूप-निर्णयः

द्वितीयोल्लासः – शब्दार्थ-स्वरूप-निर्णयः

तृतीयोल्लासः – अर्थव्यञ्जकता-निर्णयः

चतुर्थोल्लासः – ध्वनि-निर्णयः

Second part of the course, starting from Ullāsa 7, is available here – https://sanskritfromhome.in/course/kavyaprakasha2
Third part of the course, starting from Ullāsa 10, is available here – https://www.sanskritfromhome.in/course/kavyaprakasha3

Take This Course

Teacher of this Course

Ms. Visalakshi Sankaran

Click here to know more

Lessons - Click on lesson title to enter lesson

पाठः १ – पीठिका, मङ्गलश्लोकः, काव्यप्रयोजनम्

पाठः २ – काव्यकारणम्, काव्यस्वरूपम्, काव्यप्रभेदाः, उत्तमकाव्यम् (ध्वनिः)

पाठः ३ – मध्यमकाव्यम् (गुणीभूतव्यङ्ग्यम्), अधमकाव्यम् (शब्दचित्रम् अर्थचित्रं च)

पाठः ४ – शब्दार्थस्वरूपम्, तात्पर्यार्थः, अभिहितान्वयवादिनाम् अन्विताभिधानवादिनाञ्च मतम्, वाच्यव्यञ्जकता, लक्ष्यव्यञ्जकता

पाठः ५ – व्यङ्ग्यव्यञ्जकता, वाचकलक्षणम्, सङ्केतितार्थस्य चातुर्विध्यम् – जातिः, गुणः, क्रिया, यदृच्छाशब्दः

पाठः ६ – महाभाष्यकारमतम्, पूर्वमीमांसकमतम्, नैय्यायिकमतम्, बौद्धमतम्, अभिधा, लक्षणा

पाठः ७ – लक्षणाप्रभेदाः, रूढिः, प्रयोजनवती, उपादानलक्षणा, लक्षणलक्षणा, सारोपा, साध्यवसाना

पाठः ८ – गौण्यां मतभेदाः, गौणीसारोपा, गौणीसाध्यवसाना, शुद्धासारोपा, शुद्धासाध्यवसाना, कार्यकारणभावादिसंबन्धाः

पाठः ९ – गूढव्यङ्ग्यम्, अगूढव्यङ्ग्यम्, लक्षणामूलव्यञ्जकत्वम्, व्यञ्जनास्वरूपम्

पाठः १० – लक्षणायां प्रयोजनं नाभिधया, न लक्षणया, व्यञ्जनायाम् लक्षणाहेतूनामभावः, ज्ञानविषयफलयोः भेदः

पाठः ११ – संयोगादीनां वाचकत्वनियामकत्वे उदाहरणानि, अभिधामूला-शाब्दी-व्यञ्जनायाः उदाहरणम्, व्यञ्जकशब्दलक्षणम्

पाठः १२ – अर्थस्य व्यञ्जकत्वम्, वक्तृवैशिष्ट्यम्, बोद्धव्यवैशिष्ट्यम्, काकुवैशिष्ट्यम्, वाक्यवैशिष्ट्यम्

पाठः १३ – वाच्यवैशिष्ट्यम्, अन्यसन्निधिवैशिष्ट्यम्, प्रस्तावदेशकालवैशिष्ट्यानि, चेष्टावैशिष्ट्यम्

पाठः १४ – ध्वनिभेदाः, अर्थान्तरसङ्क्रमितवाच्यध्वनेः उदाहरणम्, अत्यन्ततिरस्कृतवाच्यध्वनेः उदाहरणम्, रसस्वरूपम्

पाठः १५ – रसस्वरूपम्, भट्टलोल्लटमतम्, श्रीशङ्कुकमतम्, भट्टनायकमतम्

पाठः १६ – अभिनवगुप्मताचार्याणां ध्वनिसिद्धान्तः

पाठः १७ – विभावादीनां नानैकान्तिकत्वम्, शृङ्गारः – संभोगशृङ्गारः

पाठः १८ – विप्रलम्भशृङ्गारः – अभिलाष-विरह-ईर्ष्या-प्रवास-शाप-हेतुकः, हास्यः

पाठः १९ – करुणः, रौद्रः, वीरः, भयानकः, बीभत्सः

पाठः २० – अद्भुतरसः, रत्यादयः स्थायिभावाः, निर्वेदादयः व्यभिचारिभावाः

पाठः २१ – शान्तरसः, देवादिविषया रतिः, अञ्जितव्यभिचारी, रसाभासः, भावाभासः, भावशान्ति-उदय-सन्धि-शबलताः

पाठः २२ – भावशान्तिः, भावोदयः, भावसन्धिः, भावशबलता

पाठः २३ – शब्दशक्तिमूलवस्तुध्वनिः , शब्दशक्तिमूलालङ्कारध्वनिः

पाठः २४ – अर्थशक्तिमूलतुध्वनिः; तस्य भेदाः; स्वतःसम्भवी — वस्तुना वस्तुध्वनिः, वस्तुना अलङ्कारध्वनिः, अलङ्कारेण वस्तुध्वनिः, अलङ्कारेण अलङ्कारध्वनिः

पाठः २५ – कविप्रौढोक्तिः — वस्तुना वस्तुध्वनिः, वस्तुना अलङ्कारध्वनिः, अलङ्कारेण वस्तुध्वनिः, अलङ्कारेण अलङ्कारध्वनिः ; कविनिबद्धवक्तृप्रौढोक्तिः — वस्तुना वस्तुध्वनिः, वस्तुना अलङ्कारध्वनिः

पाठः २६ – कविनिबद्धवक्तृप्रौढोक्तिः — अलङ्कारेण वस्तुध्वनिः, अलङ्कारेण अलङ्कारध्वनिः ; शब्दार्थोभयशक्तिमूलकः ध्वनिः ; व्यङ्ग्यमुखेन ध्वनिभेदाः अष्टादश ; असंलक्ष्यक्रमध्वनिः एकः ; व्यञ्जकमुखेन ध्वनिभेदाः — वाक्यप्रकाश्यता , पदप्रकाश्यता ; पदप्रकाश्यत्वे — अर्थान्तरसङ्क्रमितम्

पाठः २७ – पदप्रकाश्यता ; असंलक्ष्यक्रमध्वनिः — विप्रलम्भशृङ्गारः, सम्भोगशृङ्गारः ; संलक्ष्यक्रमध्वनिः — पदप्रकाश्यत्वे शब्दशक्तिमूले वस्तुना अलङ्कारध्वनिः, पदप्रकाश्यत्वे शब्दशक्तिमूले वस्तुना वस्तुध्वनिः, पदप्रकाश्यत्वे अर्थदशक्तिमूले स्वतःसम्भविना वस्तुना वस्तुध्वनिः, पदप्रकाश्यत्वे अर्थदशक्तिमूले स्वतःसम्भविना वस्तुना अलङ्कारध्वनिः

पाठः २८ – संलक्ष्यक्रमध्वनिः — पदप्रकाश्यत्वे अर्थशक्तिमूले स्वतःसम्भविना अलङ्कारेण वस्तुध्वनिः, पदप्रकाश्यत्वे अर्थशक्तिमूले स्वतःसम्भविना अलङ्कारेण अलङ्कारध्वनिः ; संलक्ष्यक्रमध्वनिः — पदप्रकाश्यत्वे अर्थशक्तिमूले कविप्रौढोक्तिना वस्तुना वस्तुध्वनिः, पदप्रकाश्यत्वे अर्थशक्तिमूले कविप्रौढोक्तिना वस्तुना अलङ्कारध्वनिः, पदप्रकाश्यत्वे अर्थशक्तिमूले कविप्रौढोक्तिना अलङ्कारेण वस्तुध्वनिः, पदप्रकाश्यत्वे अर्थशक्तिमूले कविप्रौढोक्तिना अलङ्कारेण अलङ्कारध्वनिः

पाठः २९ – संलक्ष्यक्रमध्वनिः — पदप्रकाश्यत्वे अर्थशक्तिमूले कविनिबद्धवक्तृप्रौढोक्तिना वस्तुना वस्तुध्वनिः, पदप्रकाश्यत्वे अर्थशक्तिमूले कविनिबद्धवक्तृप्रौढोक्तिना वस्तुना अलङ्कारध्वनिः, पदप्रकाश्यत्वे अर्थशक्तिमूले कविनिबद्धवक्तृप्रौढोक्तिना अलङ्कारेण वस्तुध्वनिः, पदप्रकाश्यत्वे अर्थशक्तिमूले कविनिबद्धवक्तृप्रौढोक्तिना अलङ्कारेण अलङ्कारध्वनिः ; ध्वनेः (आहत्य) पञ्चत्रिंशद्भेदाः ; प्रबन्धे अर्थशक्तिमूलो (द्वादशविधो) ध्वनिः

पाठः ३० – असंलक्ष्यक्रमध्वनिः — प्रकृत्यात्मकपदैकदेशे रसध्वनिः – धातुरूपप्रकृतिः & नामरूपप्रकृतिः ; प्रत्ययरूपपदैकदेशयोः (तिङ्सुपोः) रसध्वनिः, प्रत्ययरूपपदैकदेशेषु (सुप्तिङ्विशेषेषु) रसध्वनिः , (षष्ठीरूप)प्रत्ययात्मकपदैकदेशे रसध्वनिः , प्रत्ययरूप(लङात्मक)पदैकदेशे रसध्वनिः , प्रत्ययरूप(वचनविशेषात्मक)पदैकदेशे रसध्वनिः , प्रत्ययरूपपदैकदेशे (पुरुषव्यत्यये) रसध्वनिः

पाठः ३१ – असंलक्ष्यक्रमध्वनिः — प्रत्ययरूपपदैकदेशे (पूर्वनिपाते) रसध्वनिः, प्रत्ययरूपपदैकदेशे (विभक्तिविशेषे) रसध्वनिः ; प्रकृत्येकदेशे (तद्धितस्य) रसध्वनिः, प्रकृत्येकदेशे (उपसर्गस्य) रसध्वनिः ; निपातरूपपदैकदेशे रसध्वनिः ; बहूनां वीररसव्यञ्जकत्वम् ; बहूनां शृङ्गाररसव्यञ्जकत्वम्

पाठः ३२ – असंलक्ष्यक्रमध्वनिः — वर्णव्यञ्जकत्वम् ; ध्वनेर्भेदाः (१०४५५) ; संश्यास्पदः ध्वनिद्वयसङ्करः, अनुग्राह्यानुग्राहकैकव्यञ्जकानुप्रवेशयोः सङ्करयोः संसृष्टेः च एकमुदाहरणम्

पाठः ३३ – गुणीभूतव्यङ्ग्यप्रभेदाः

पाठः ३४ – गुणीभूतव्यङ्ग्यप्रभेदाः − अत्यन्ततिरसकृतवाच्ये अगूढं व्यङ्ग्यम्, अर्थशक्तिमूलव्यङ्ग्ये अगूढं व्यङ्ग्यम् ; अपरस्याङ्गम् — रसस्य अपररसाङ्गत्वम्, रसस्य भावाङ्गत्वम्, भावस्य अपरभावाङ्गत्वम् ,रसाभासस्य भावाभासस्य वा अपरभावाङ्गत्वम्

पाठः ३५ – गुणीभूतव्यङ्ग्यप्रभेदाः − अपरस्याङ्गम् — भावप्रशमस्य भावाङ्गत्वम्, भावोदयस्य भावाङ्गत्वम्, भावसन्धेः भावाङ्गत्वम्, शब्दशक्तिमूलव्यङ्ग्यस्य वाच्याङ्गत्वम्, अर्थशक्तिमूलव्यङ्ग्यस्य वाच्याङ्गत्वम्

पाठः ३६ – गुणीभूतव्यङ्ग्यप्रभेदाः − वाच्यसिद्ध्यङ्गम् (एकवक्तृकम्), वाच्यसिद्ध्यङ्गम् (भिन्नवक्तृकम्), अस्फुटम्, सन्दिग्धप्राधान्यम्, तुल्यप्राधान्यम्, काक्वाक्षिप्तम्, असुन्दरम्

पाठः ३७ – व्यङ्ग्यप्रभेदाः (३४०६२३९००), रसस्य व्यङ्ग्यत्वम्, अभिहितान्वयवादे व्यङ्ग्यार्थाभिधेयत्वस्य निरासः

पाठः ३८ — अन्विताभिधानवादः

पाठः ३९ — अन्विताभिधानवादे व्यङ्ग्यार्थाभिधेयत्वस्य निरासः

पाठः ४० — अन्विताभिधानवादे व्यङ्ग्यार्थाभिधेयत्वस्य निरासः, भट्टलोल्लटमतस्य खण्डनम्

पाठः ४१ — भट्टलोल्लटमतस्य खण्डनम्

पाठः ४२ — वाच्यव्यङ्ग्ययोः भेदः

पाठः ४३ — लक्षणायां ध्वनेः अन्तर्भावस्य खण्डनम्

पाठः ४४ — अनुमितौ ध्वनेः अन्तर्भावस्य खण्डनम्

पाठः ४५ — शब्दचित्रम्, अर्थचित्रम्

Take a course to view this content

Related Courses

Free
VYOMA VASANTA SHIBIRAM
Summer Camp Starting Soon
For Children
Age 5 – 14
Smt. Anusha Haricharan
14
Free
Sanskrit Vocabulary for daily use
Ongoing Webinar Course
Language learning for Children
Smt. Anusha Haricharan
396
Free
Sri Raghuveera-Gadyam
Ongoing Webinar Course

Stotra
Smt. Brunda Karanam
704
=Saptahastotra Sangrahah (Kannada – ಕನ್ನಡ)
Flipbook Version
Vyoma Labs
1
35170 registered users.                                        Powered by Vyoma Linguistic Labs Foundation
  • About Us
  • Our Products
  • Testimonials
  • Support
  • 80G and 12A
  • Privacy Policy
  • Terms and Conditions
  • Shipping,Refund and Cancellation