Vyoma Samskrta Pathasala
Sign In
Sign In
Forgot Password?
Reset Password
Register
vyomalabs
  • Home
  • Courses
    • By Subject
      • Language Practice
      • Vyākaraṇaśāstra
      • Veda
      • Vedānta
      • Yogaśāstra
      • Nyāyaśāstra
      • Vaiśeśikadarśana
      • Kāvya
      • Sāhityaśāstra
      • Stotra
      • Namasankeerthanam
      • Itihāsa-Purāṇa
      • Gaṇitaśāstra
      • Hinduism
    • By Level
      • Basic
      • Intermediate
      • Śāstra – Basic
      • Śāstra – Advanced
    • By Type
      • Ongoing Webinars and Relaunches
      • Completed Webinars
      • Video lectures
      • Audio lectures
      • Certificate courses
      • Chanting Courses
      • Discourses
    • By Language
      • Sanskrit
      • Sanskrit-English
      • Kannada
      • Tamil
      • English
    • By Exam
      • Chittoor Board
      • Bharatiya Vidya Bhavan
      • Samskrita Bharathi
      • Rashtriya Sanskrit Sansthan
      • RSVP Tirupati
      • Sanskrit Olympiads
    • By Teacher
    • All courses
  • Donate
  • Our Products

Unique Courses : 213,  Committed Learners : 35171,  Inspirational Teachers: 48

Positively engaging and transforming humanity, through Sanskrit e-learning, since 2010

Free
Siddhantakaumudi 1 – Panca-sandhyantam
Completed Webinar Course
Vyākaraṇaśāstra
Dr. Sowmya Krishnapur
859

Description

वैयाकरणसिद्धान्तकौमुदी १ – पञ्चसन्ध्यन्तम्

(Vaiyākaraṇa Siddhānta kaumudī 1 – Pañcasandhyantam)

Brief Description

This course covers the Samjna-Paribhasha-Achsandhi-Halsandhi-Visargasandhi-Svaadisandhi prakaranas of Vaiyākaraṇa Siddhānta Kaumudī of Bhattoji Deekshita, which is one of the basic texts of Vyākaraṇaśāstra. It contains audio and video recordings of webinars conducted a few years ago, along with the pdf of notes.

Meant for

Students who want to start studying Paninian grammar.

Medium of Instruction

Mostly Sanskrit (with occasional explanations in English)

Useful books for the course

  1. Vaiyakarana Siddhanta Kaumudi of Bhattoji Deekshita
    • Suggested editions:Siddhantakaumudi (4 vols) with Balamanorama and Tattvabodhini, Motilal Banarsidass, New Delhi, ISBN: 8120823427.
  2. Ashtadhyayi of Panini – Any edition with sutrapatha, preferably with anuvrttis marked.
READ MORE
Take This Course

Teacher of this course

Vid. Sowmya Krishnapur

Click to know more

Lessons - Click on lesson title to enter lesson

संज्ञाप्रकरणम्

प्रथम पाठः – पीठिका

द्वितीयः पाठः – सूत्रप्रभेदाः, माहेश्वरसूत्राणि, हलन्त्यम्, अन्योन्याश्रयदोषः

तृतीयः पाठः – हलन्त्यम्, आदिरन्त्येन सहेता, उपदेशेऽजनुनासिक इत्

चतुर्थः पाठः – प्रत्याहाराः, स्वरप्रभेदाः – ह्रस्वदीर्घप्लुताः, उदात्तानुदात्तस्वरिताः

पञ्चमः पाठः – अनुनासिकः, सवर्णम्, वर्णोत्पत्तिस्थानानि, आभ्यन्तरप्रयत्नाः, पूर्वत्रासिद्धम्

षष्ठः पाठः – बाह्यप्रयत्नाः, आन्तरतम्यपरीक्षा, ऋलृवर्णयोः सावर्ण्यम्, नाज्झलौ

सप्तमः पाठः – नाज्झलौ, अणुदित्सवर्णस्य चाप्रत्ययः

अष्टमः पाठः – सवर्णग्रहणम्, तपरकरणम्, वृद्धि-गुण-धातु-निपात-उपसर्ग-विभाषा-संज्ञाः, स्वरूपग्रहणम्

नवमः पाठः – तदन्तविधिः, अवसान-संहिता-पद-संयोग-लघु-गुरु-संज्ञाः

परिभाषाप्रकरणम्

प्रथमः पाठः – इको गुणवृद्धी, अचश्च

द्वितीयः पाठः – आद्यन्तौ टकितौ, मिदचोऽन्त्यात्परः, षष्ठी स्थानेयोगा, स्थानेऽन्तरतमः

तृतीयः पाठः – तस्मिन्निति निर्दिष्टे पूर्वस्य, तस्मादित्युत्तरस्य, आदेशस्थाननिर्णयः, स्वरितेनाधिकारः

अच्सन्धिप्रकरणम्

प्रथमः पाठः – सन्धिः, इको यणचि, अनचि च, स्थानिवदादेशोऽनल्विधौ

द्वितीयः पाठः – स्थानिवद्भावः, अचः परस्मिन्, न पदान्त, झलां जश् झशि, संयोगान्तस्य लोपः

तृतीयः पाठः – द्वित्वसूत्राणि, यथासंख्यम्, एचोऽयवायावः

चतुर्थः पाठः – यान्तवान्तादेशस्य उदाहरणानि, अन्यानि वान्तादेशसूत्राणि

पञ्चमः पाठः – यान्तादेशनिपातनम्, लोपः शाकल्यस्य, गुणसन्धिः

षष्ठः पाठः – उरण् रपरः, वृद्धिसन्धिः

सप्तमः पाठः – वृद्धिसन्धिः (वार्त्तिकानि, उपसर्गादृति धातौ)

अष्टमः पाठः – वा सुप्यापिशलेः, पररूपसन्धिः

नवमः पाठः – पररूपसन्धिः (शकन्ध्वादिषु, ओत्वोष्ठयोः समासे वा, ओमाङोश्च, अव्यक्तानुकरणस्य)

दशमः पाठः – सवर्णदीर्घसन्धिः, पूर्वरूपसन्धिः, गोशब्दस्य प्रकृतिभावः-अवङ्

प्रकृतिभावप्रकरणम्

प्रथमः पाठः – प्रकृतिभावः (प्लुतप्रगृह्या, इकोऽसवर्णे, ऋत्यकः), प्लुतः (वाक्यस्य टेः, प्रत्यभिवादे)

द्वितीयः पाठः – प्लुतः (दूराद्धूते, हैहेप्रयोगे, गुरोरनृतः), अप्लुतवद्भावः, प्रगृह्यम् (ईदूदेद्, अदसो मात्, शे, निपात एकाच्, ओत्)

तृतीयः पाठः – प्रगृह्यम् (निपात एकाच्, ओत्, सम्बुद्धौ शाकल्यस्य, उञः, ऊँ, ईदूतौ), अणोऽप्रगृह्यस्य

हल्सन्धिप्रकरणम्.

प्रथमः पाठः – श्चुत्वम्, ष्टुत्वम्, जश्त्वम्, अनुनासिकः, तोर्लि

द्वितीयः पाठः – पूर्वसवर्णः, छत्वम्, चर्त्वम्, अनुस्वारः

तृतीयः पाठः – परसवर्णः, मस्य मः, मस्य नः, चयो द्वितीयाः, आगमाः (कुक्, टुक्, धुट्)

चतुर्थः पाठः – आगमाः (तुक्, ङमुट्), संस्कर्ता

पञ्चमः पाठः – संस्कर्ता, पुंस्कोकिलः

षष्ठः पाठः – नश्छव्यप्रशान्, नॄन् पे, कुप्वोःकःपौ च, कानाम्रेडिते, कस्कादिषु च

सप्तमः पाठः – कुप्वोः कःपौ च, संहितायाम्, तुगागमः (छे च, आङ्माङोश्च, दीर्घात्, पदान्ताद्वा)

विसर्गसन्धिप्रकरणम्

प्रथमः पाठः – खरवसानयोः, विसर्जनीयस्य सः, वा शरि, शर्परे विसर्जनीयः

द्वितीयः पाठः – विसर्जनीयस्य सत्वं षत्वं च (सोऽपदादौ, इणः षः…)

तृतीयः पाठः – विसर्गस्य सत्वं षत्वं च (तिरसोऽन्यतरस्याम्, इसुसोः सामर्थ्ये….)

स्वादिसन्धिप्रकरणम्

प्रथमः पाठः – ससजुषो रुः, अतो रोः, प्रथमयोः पूर्वसवर्णः, नादिचि, हशि च, भोभगो

द्वितीयः पाठः – यलोपः (ओतो गार्ग्यस्य, उञि च पदे, हलि सर्वेषाम्), रोऽसुपि

तृतीयः पाठः – रो रि, ढ्रलोपे, एतत्तदोः सुलोपः, सोऽचि लोपे चेत्

Take a course to view this content

Related Courses

Free
Master the Basics of Paninian Grammar through Laghu Siddhanta Kaumudi (Part 1 – Samjna and Sandhi)
Ongoing Webinar Course
Vyakarana Shastra
Exam – MSP Prakshatri, Shastri, RSVP Shastri
Dr. Sowmya Krishnapur
1313
Free
Laghu Siddhanta Kaumudi – Samaasa
Vyākaraṇam
Completed Webinar Course
Exam – Prakshastri, Shastri
Dr. Sowmya Krishnapur
859
Free
Learn to Chant Ashtadhyayi
Ongoing Webinar Course
Vyakarana
Venkatasubramanian P
1294
Ashtadhyayi
Self-learning Audio
Vyākaraṇa


Vyoma Labs
175
35171 registered users.                                        Powered by Vyoma Linguistic Labs Foundation
  • About Us
  • Our Products
  • Testimonials
  • Support
  • 80G and 12A
  • Privacy Policy
  • Terms and Conditions
  • Shipping,Refund and Cancellation