Vyoma Samskrta Pathasala
Sign In
Sign In
Forgot Password?
Reset Password
Register
vyomalabs
  • Home
  • Courses
    • By Subject
      • Language Practice
      • Vyākaraṇaśāstra
      • Veda
      • Vedānta
      • Yogaśāstra
      • Nyāyaśāstra
      • Vaiśeśikadarśana
      • Kāvya
      • Sāhityaśāstra
      • Stotra
      • Namasankeerthanam
      • Itihāsa-Purāṇa
      • Gaṇitaśāstra
      • Hinduism
    • By Level
      • Basic
      • Intermediate
      • Śāstra – Basic
      • Śāstra – Advanced
    • By Type
      • Ongoing Webinars and Relaunches
      • Completed Webinars
      • Video lectures
      • Audio lectures
      • Certificate courses
      • Chanting Courses
      • Discourses
    • By Language
      • Sanskrit
      • Sanskrit-English
      • Kannada
      • Tamil
      • English
    • By Exam
      • Chittoor Board
      • Bharatiya Vidya Bhavan
      • Samskrita Bharathi
      • Rashtriya Sanskrit Sansthan
      • RSVP Tirupati
      • Sanskrit Olympiads
    • By Teacher
    • All courses
  • Donate
  • Our Products

Unique Courses : 213,  Committed Learners : 35169,  Inspirational Teachers: 48

Positively engaging and transforming humanity, through Sanskrit e-learning, since 2010

Free
Dhvanyaloka
Ongoing Webinars in English
Sāhityaśāstra
Exam – Sansthan Acharya, RSVP Acharya
Ms. Visalakshi Sankaran
144

Description

आनन्दवर्धनाचार्यकृतः ध्वन्यालोकः

Dhvanyāloka of Ānandavardhana

Dhvanyāloka is one of the most respected texts in the field of Sāhityaśāstra (Sanskrit Poetics). Here, Ānandavardhana expounds the theory of “Dhvani” as the key to all rasānubhava, and establishes Dhvani as the ātmā of kāvya. Dhvanyāloka comprises of 4 uddyotas.

Dhvanyāloka is prescribed for study in almost all post-graduate courses of sāhityaśāstra, including the ācārya exams of RSVP Tirupati and MSP.

These lectures in English by Smt. Visalakshi Sankaran, are bound to be extremely useful for students taking up examinations of Dhvanyaloka.

Note: These ongoing lectures are recorded from live classes, and will be uploaded as and when they are made available by the teacher.

If you would like to attend the live webinars, please register at this link – https://attendee.gotowebinar.com/register/7108495907885289228

Take This Course

Teacher of this Course

Ms. Visalakshi Sankaran

Click here to know more

Lessons - Click on lesson title to enter lesson

Udyota 1 – उद्योतः १

पाठः ०१ – पीठिका , मङ्गलश्लोकः

पाठः ०२ – ध्वनिविषयाः विप्रतिपत्तयः

पाठः ०३ — अनुबन्धचतुष्टयम् , ध्वनिसिद्धान्तभूमिका , वाच्यात् विभिन्नः प्रतीयमानार्थः – वाच्ये विधिरूपे प्रतिषेधरूपः प्रतीयमानः , वाच्ये प्रतिषेधरूपे विधिरूपः प्रतीयमानः , वाच्ये विधिरूपे अनुभयरूपः प्रतीयमानः

पाठः ०४ — वाच्यात् विभिन्नः प्रतीयमानार्थः – वाच्ये प्रतिषेधे अनुभयरूपः प्रतीयमानः , वाच्यात् विभन्नविषयत्वेन व्यवस्थापितः ; रसादिः वाच्यसामार्थ्याक्षिप्तः , रसादीनां स्वशब्दशब्दनिवेतत्वाभावः

पाठः ०५ — इतिहासमुखेन काव्यात्मत्वम् , कवीनां प्रतिभा , प्रतीयमानस्य सद्भावः प्राधान्यञ्च , वाच्यवाचकविषये कवेर्यत्नः , व्यङ्ग्यार्थस्यैव प्राधान्यम्

पाठः ०६ — व्यङ्ग्यार्थस्यैव प्राधान्यम् , ध्वनिस्वरूपम् , ध्वन्यभाववादिनां मतस्य निरासः

पाठः ०७ — अलङ्कारेषु ध्वनेरन्तर्भावस्य निरासः — समासोक्तिः , आक्षेपः , दीपकम् , अपह्नुतिः , अनुक्तनिमित्ता विशेषोक्तिः

पाठः ०८ — अलङ्कारेषु ध्वनेरन्तर्भावस्य निरासः — पर्यायोक्तम् , सङ्करः

पाठः ०९ — अलङ्कारेषु ध्वनेरन्तर्भावस्य निरासः — अप्रस्तुतप्रशंसा

पाठः १० — अभाववादिमतनिरासस्य सङ्क्षेपः , ध्वनिप्रभेदयोः उदाहरणे , भक्तिध्वन्योः स्वरूपभेदः , लक्षणायां ध्वन्यन्तर्भावे अतिव्याप्तिः

पाठः ११ — लक्षणायां ध्वन्यन्तर्भावे अतिव्याप्तिः — पञ्च उदाहरणानि , उक्तोदाहरणेषु ध्वन्यभावः , लक्षणाध्वनिव्यापारयोः भेदः , अलक्षणीतावादिमतनिरासः

Udyota 2 – उद्योतः २

पाठः ०१ — अर्थान्तरसङ्क्रमितम् , अत्यन्ततिरस्कृतम् , रसवदलङ्कारस्य लक्षणम्

पाठः ०२ — शुद्धः रसवदलङ्कारः , सङ्कीर्णः रसवदलङ्कारः , चेतनाचेतनविषये रसवदलङ्कारः

पाठः ०३ — अचेतनवर्णनस्य उदाहरणानि , गुणालङ्काराणां स्वरूपम् , माधुर्यस्य आधारः

पाठः ०४ — गुणानां कार्यभूताः दशाः , माधुर्यस्य आधारः , ओजसः आधारः , प्रसादस्य स्वरूपम्

पाठः ०५ — दोषाणां नित्यानित्यत्वम् , अलक्ष्यक्रमव्यङ्ग्यस्य भेदाः , शृङ्गारस्य भेदप्रभेदाः , शृङ्गारे शब्दालङ्काराणां स्थानम्

पाठः ०६ — शृङ्गारे यमकस्य स्थानम् , अपृथग्यत्ननिर्वर्त्यः अलङ्कारः , अर्थालङ्काराणां शृङ्गारव्यञ्जकत्वम् , अलङ्कारवर्गस्य अङ्गत्वसाधनम्

पाठः ०७ — अलङ्कारवर्गस्य अङ्गत्वसाधनम् — रसपरत्वे विवक्षा , काले ग्रहणम्

पाठः ०८ — अलङ्कारवर्गस्य अङ्गत्वसाधनम् — काले त्यागः , रक्तस्त्वमिति श्लोके सङ्करः उत संसृष्टिः , श्लेषोपमां विनापि व्यतिरेकः

पाठः ०९ — अलङ्कारवर्गस्य अङ्गत्वसाधनम् (नातिनिर्वहणम् , निर्वहणेऽपि प्रत्यवेक्षणम् , सङ्क्षेपः) , शब्दशक्त्युद्भवध्वनेः स्वरूपम्

पाठः १० — शब्दशक्त्युद्भवध्वनेः स्वरूपम् , श्लेषस्य उदाहरणम् , विरोधाभासस्य वाच्यत्वे श्लेषः , व्यतिरेकस्य वाच्यत्वे श्लेषः

पाठः ११ — रूपकस्य वाच्यत्वे श्लेषः, वक्रोक्तौ श्लेषः एव, शब्दशक्तिमूलध्वनेः उदाहरणानि

पाठः १२ — शब्दशक्तिमूला उपमाध्वनिः , शब्दशक्तिमूला विरोधध्वनिः , शब्दशक्तिमूला व्यतिरेकध्वनिः

पाठः १३ — अर्थशक्त्युद्भवः , अर्थशक्त्युद्भव-असंलक्ष्यक्रमयोः भेदः

पाठः १४ — ध्वनि-अलङ्कारयोः भेदः , अर्थशक्त्युद्भवस्य व्यञ्जकभेदाः – कविप्रौढोक्तिः , कविनिबद्धवक्तृप्रौढोक्तिः , स्वतःसम्भवी

पाठः १५ — अर्थशक्त्युद्भे अलङ्कारध्वनिः – रूपकध्वनिः

पाठः १६ — अर्थशक्त्युद्भवे अलङ्कारध्वनिः – उपमा , आक्षेपः , अर्थान्तरन्यासः

पाठः १७ — अर्थशक्त्युद्भवे अलङ्कारध्वनिः – व्यतिरेकः , उत्प्रेक्षा , श्लेषः , यथासङ्ख्यम्

पाठः १८ — अर्थशक्त्युद्भवे अलङ्कारध्वनिः – व्यतिरेकः , उत्प्रेक्षा , श्लेषः , यथासङ्ख्यम्

Udyota 4 – उद्योतः ४

पाठः ०१ — कविप्रतिभायाः आनन्त्यम् , तिरस्कृतवाच्यस्य अपूर्वत्वम् , अर्थान्तरसङ्क्रमितस्य अपूर्वत्वम्

पाठः ०२ — असंलक्ष्यक्रमस्य अपूर्वत्वम् , रसाश्रयात् काव्यस्य आनन्त्यम्

पाठः ०३ — व्यङ्ग्यव्यञ्जकभावस्य मुख्यत्वम् , रामायणे अङ्गी रसः , महाभारते अङ्गी रसः

पाठः ०४ — महाभारते अङ्गी रसः

पाठः ०५ — रसस्य अनभिधेयत्वे शोभातिशयः , अद्भुतरसस्य नवत्वम् , शृङ्गारस्य नवत्वम्

पाठः ०६ — प्रतिभाप्राधान्यम् , अवस्थाभेदात् नवत्वम्

पाठः ०७ — अवस्थाभेदात् नवत्वम् , देशभेदात् नानात्वम् , कालभेदात् स्वालक्षण्यभेदाच्च नानात्वम्

पाठः ०८ — काव्यार्थानन्त्यस्य अस्वीकारमतम् , उक्तिवैचित्र्येणापि आनन्त्यम् , सङ्क्षेपः

पाठः ०९ — संवादः

पाठः १० — संवादः , उपसंहारः

ध्वन्यालोकः – प्रथमद्वितीयचतुर्थानाम् उद्द्योतानां विषयाः (English Lecture)

Take a course to view this content

Related Courses

Free
VYOMA VASANTA SHIBIRAM
Summer Camp Starting Soon
For Children
Age 5 – 14
Smt. Anusha Haricharan
14
Free
Sanskrit Vocabulary for daily use
Ongoing Webinar Course
Language learning for Children
Smt. Anusha Haricharan
396
Free
Sri Raghuveera-Gadyam
Ongoing Webinar Course

Stotra
Smt. Brunda Karanam
703
=Saptahastotra Sangrahah (Kannada – ಕನ್ನಡ)
Flipbook Version
Vyoma Labs
1
35169 registered users.                                        Powered by Vyoma Linguistic Labs Foundation
  • About Us
  • Our Products
  • Testimonials
  • Support
  • 80G and 12A
  • Privacy Policy
  • Terms and Conditions
  • Shipping,Refund and Cancellation